Skip to content

मराठी कथाकविता.com
  • मुखपृष्ठ
  • कथा
  • कविता
  • मराठी लेख
  • दिनविशेष
  • कॅटेगरीज
  • अध्यात्मिक
  • माहिती
  • संपर्क
  • Call +919923777633 Email Khajandar_yogesh@yahoo.in

मुखपृष्ठ » Adhyatmik

Tag: Adhyatmik

चंद्र देवाची नामावली || Devotional || Adhyatmik ||

चंद्र देवाची नामावली || Devotional || Adhyatmik ||

१. ॐ श्रीमते नमः। २. ॐ शशधराय नमः। ३. ॐ चन्द्राय नमः। ४. ॐ ताराधीशाय…
श्रीकात्यायनीस्तुतिः  || Adhyatmik || Stuti ||

श्रीकात्यायनीस्तुतिः || Adhyatmik || Stuti ||

श्रीराम उवाच नमस्ते त्रिजगद्वन्द्ये संग्रामे जयदायिनि । प्रसीद विजयं देहि कात्यायनि नमोsस्तु ते ॥ १…
अनादिकल्पेश्र्वर स्तोत्रम्  || Devotional ||

अनादिकल्पेश्र्वर स्तोत्रम् || Devotional ||

कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावहः सः । सर्वेश्र्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्र्वर एव सोऽसौ ॥ १ ॥ कैलासवासी…
मयूरेश स्तोत्रं || MayureshStotr || DEVOTIONAL || ADHYATMIK ||

मयूरेश स्तोत्रं || MayureshStotr || DEVOTIONAL || ADHYATMIK ||

पुराणपुरुषं देवं नानाक्रीडाकरं मुदा । मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम् ॥ १ ॥ परात्परं चिदानन्दं निर्विकारं…
श्रीसत्यनारायणाष्टकम्  || Marathi Blog || Adhyatmik ||

श्रीसत्यनारायणाष्टकम् || Marathi Blog || Adhyatmik ||

सत्यज्ञानसुखं नानोपनिषद्गणसेवितम् । विश्र्वाधिष्ठानभूतं श्रीसत्यनारायणं स्तुमः ॥ १ ॥ नास्ति सत्यात्परो देवो नास्तिसत्यात्परं तपः ।…
नर्मदाष्टकम्  || Narmadashtakam || Devotional ||

नर्मदाष्टकम् || Narmadashtakam || Devotional ||

सबिन्दुसिन्धुसुस्खलत् तरङ्ग भङ्गरञ्जितं द्विषत्सुपापजातजातकारिवारिसंयुतम् । कृतान्तदूत कालभूत भीतिहारि वर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १…
रामाष्टकम् || DEVOTIONAL ||

रामाष्टकम् || DEVOTIONAL ||

भजे विशेषसुंदरं समस्तपापखंडनम् । स्वभक्तचित्तरंजनं सदैव राममद्वयम् ॥ १ ॥ जटाकलापशोभितं समस्तपापनाशकम् । स्वभक्तभीतिभंजनं भजे…
लिंगाष्टक स्तोत्रम् || DEVOTIONAL || Adhyatmik ||

लिंगाष्टक स्तोत्रम् || DEVOTIONAL || Adhyatmik ||

ब्रह्ममुरारिसुरार्चितलिंगं निर्मलभासितशोभितलिंगम् । जन्मजदुःखविनाशकलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥ १ ॥ देवमुनिप्रवरार्चितलिंगं कामदहं करुणाकरलिंगम् । रावणदर्पविनाशनलिंगं तत्प्रणमामि…

Posts navigation

1 2 Next page
© 2022 - ALL RIGHTS RESERVED
facebook twitter youtube instagram pinterest