चंद्र देवाची नामावली || Devotional || Adhyatmik || १. ॐ श्रीमते नमः। २. ॐ शशधराय नमः। ३. ॐ चन्द्राय नमः। ४. ॐ ताराधीशाय…
श्रीकात्यायनीस्तुतिः || Adhyatmik || Stuti || श्रीराम उवाच नमस्ते त्रिजगद्वन्द्ये संग्रामे जयदायिनि । प्रसीद विजयं देहि कात्यायनि नमोsस्तु ते ॥ १…
अनादिकल्पेश्र्वर स्तोत्रम् || Devotional || कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावहः सः । सर्वेश्र्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्र्वर एव सोऽसौ ॥ १ ॥ कैलासवासी…
मयूरेश स्तोत्रं || MayureshStotr || DEVOTIONAL || ADHYATMIK || पुराणपुरुषं देवं नानाक्रीडाकरं मुदा । मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम् ॥ १ ॥ परात्परं चिदानन्दं निर्विकारं…
श्रीसत्यनारायणाष्टकम् || Marathi Blog || Adhyatmik || सत्यज्ञानसुखं नानोपनिषद्गणसेवितम् । विश्र्वाधिष्ठानभूतं श्रीसत्यनारायणं स्तुमः ॥ १ ॥ नास्ति सत्यात्परो देवो नास्तिसत्यात्परं तपः ।…
नर्मदाष्टकम् || Narmadashtakam || Devotional || सबिन्दुसिन्धुसुस्खलत् तरङ्ग भङ्गरञ्जितं द्विषत्सुपापजातजातकारिवारिसंयुतम् । कृतान्तदूत कालभूत भीतिहारि वर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १…
रामाष्टकम् || DEVOTIONAL || भजे विशेषसुंदरं समस्तपापखंडनम् । स्वभक्तचित्तरंजनं सदैव राममद्वयम् ॥ १ ॥ जटाकलापशोभितं समस्तपापनाशकम् । स्वभक्तभीतिभंजनं भजे…
लिंगाष्टक स्तोत्रम् || DEVOTIONAL || Adhyatmik || ब्रह्ममुरारिसुरार्चितलिंगं निर्मलभासितशोभितलिंगम् । जन्मजदुःखविनाशकलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥ १ ॥ देवमुनिप्रवरार्चितलिंगं कामदहं करुणाकरलिंगम् । रावणदर्पविनाशनलिंगं तत्प्रणमामि…