श्रद्धा-सूक्त || DEVOTIONAL || श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः । श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥ १ ॥
श्रीभार्गवकवचम् || KAVACH || DEVOTIONAL || ॥ श्रीगणेशाय नमः ॥ श्रीनारायण उवाच । कैलासशिखरे रम्ये शंकरं लोकशंकरम् ।
शक्तेः महात्म्यनि स्तोत्रं || Stotr || Devotional || शिवोऽपि शक्तियुक्तश्चेत्प्रभुः कार्याय नान्यथा । स्वमायया विनेशस्य परस्यानुभवात्मनः ॥ १ ॥
परापूजा || ParaPuja || Devotional || अखण्डे सच्चिदानन्दे निर्विकल्पैकरुपिणि । स्थितेऽद्वितीयभावेऽस्मिन्कथं पूजा विधीयते ॥ १ ॥
समर्थ रामदासस्वामीकृत राममंत्राचे श्र्लोक || Devotional || नको शास्त्र अभ्यास व्युत्पत्ति मोठी । जडे गर्व ताठा अभीमान पोटीं ।
श्रीकृष्णापंचकस्तोत्र || Devotional || कृष्णा नः पातु तृष्णाहरमधुररसा चिद्रसासारसाक्षी साक्षीभूता नतानां निखिलमलहरा या हरानंतमूर्तिः ॥