वेदोक्तं रात्रिसूक्तं || Sukt || Devotional || ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्य कुशिकः सौभरो रात्रिर्वा भारद्वाजो ऋषिः,
पादुका पंचक स्तोत्र || Stotr || Devotional || ब्रह्मरंध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् । कुंडलीविवरकांडमंडितं द्वादशार्णसरसीरुहं भजे ॥ १ ॥
दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रं || Devotional || दत्तं वन्दे दशातीतं दयाब्धिं दहनं दमम् । दक्षं दरघ्नं दस्युघ्नं दर्शं दर्पहरं दवम् ॥ १…
मन्त्रात्मकं श्रीमारुतिस्तोत्रं || Devotional || ॐ नमो वायुपुत्राय भीमरूपाय धीमते I नमस्ते रामदूताय कामरूपाय श्रीमते II १ II
बाह्यशांती सूक्त || Sukt || Devotional || नमो वः पितरो, यच्छिवं तस्मै नमो, पितरो यत् स्योनं तस्मै । नमो यः पितरः, स्वधा…
श्रीरामकृता शम्भुस्तुतिः || Devotional || नमामि शम्भुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम् I नमामि रुद्रम् प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि…
महिषासुरमर्दिनी स्तोत्र || Stotr || Devotional || अयिगिरिनंदिनि नंदितमोदिनि विश्वविनोदिनि नंदिनुते । गिरिवर विंध्य शिरोऽधिवासिनि विष्णुविलासिनि जिष्णुनुते ।