Skip to content

मराठी कथाकविता.com
  • मुखपृष्ठ
  • कथा
  • कविता
  • मराठी लेख
  • दिनविशेष
  • कॅटेगरीज
  • अध्यात्मिक
  • माहिती
  • संपर्क
  • Call +919923777633 Email Khajandar_yogesh@yahoo.in

मुखपृष्ठ » अध्यात्मिक

हिमालयकृतम शिवस्तोत्रं || Devotional ||

Category अध्यात्मिक
हिमालयकृतम शिवस्तोत्रं || Devotional ||
Share This:

हिमालय उवाच

त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः I
त्वं शिवः शिवदोSनन्तः सर्वसंहारकारकः II १ II

त्वमीश्र्वरो गुणातीतो ज्योतीरूपः सनातनः I
प्रकृतिः प्रकृतीशश्र्च प्राकृतः प्रकृतेः परः II २ II

नानारूपविधाता त्वं भक्तानां ध्यानहेतवे I
येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च II ३ II

सूर्यस्त्वं सृष्टिजनक आधारः सर्व तेजसाम् I
सोमस्त्वं शस्य पाता च सततं शीतरश्मिना II ४ II

वायुस्त्वं वरुणस्त्वं च त्वमग्निः सर्वदाहकः I
इन्द्रस्त्वं देवराजश्र्च कालो मृत्युर्यमस्तथा II ५ II

मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः I
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः II ६ II

विदुषां जनकस्त्वं च विद्वांश्र्च विदुषां गुरुः I
मंत्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः II ७ II

वाक् त्वं वागधिदेवि त्वं तत्कर्ता तद्गुरुः स्वयम् I
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्र्वरः II ८ II

इत्येवमुक्त्वा शैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् I
तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः II ९ II

स्तोत्रमेतन्महापुण्यं त्रिसंध्यं यः पठेन्नरः I
मुच्यते सर्वपापेभ्यो भयेभ्यश्र्च भवार्णवे II १० II

अपुत्रो लभते पुत्रं मासमेकं पठेद् यदि I
भार्याहिनो लभेद् भार्यां सुशीलां सुमनोहराम् II ११ II

चिरकालगतं वस्तु लभते सहसा ध्रुवम् I
राज्यभ्रष्टो लभेद् राज्यं शङ्करस्य प्रसादतः II १२ II

कारागारे श्मशाने च शत्रुग्रस्तेSतिसङ्कटे I
गभीरेSतिजलाकीर्णे भग्नपोते विषादने II १३ II

रणमध्ये महाभीते हिन्स्रजन्तुसमन्विते I
सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः II १४ II

II इति श्री ब्रह्मवैवर्तपुराणे हिमालयकृतं शिवस्तोत्रं सम्पूर्णं II

Tags हिमालयकृतम शिवस्तोत्रं DEVOTIONAL

RECENTLY ADDED

कावेरीस्तुतिः || Stuti || Devotional ||
दीप प्रज्वलन मंत्र: || Devotional || शुभं करोति ||
बुद्धिस्तोत्र || Buddhistotr || Adhyatmik ||
सरस्वती वंदना || DEVOTIONAL ||
श्रीगोपालद्वादशनाम स्तोत्रम् || Devotional ||
श्री कृष्ण स्तुती || Stuti || Devotional ||
नमामि नारायणपादपङ्कजम् स्तोत्रम् || Devotional ||
नमामि नारायणपादपङ्कजम् स्तोत्रम् || Devotional ||

TOP POST’S

man couple love people

तुला लिहिताना || Tula Lihitana || Marathi Poem ||

पानांवर तुला लिहिताना कित्येक वेळा तुझी आठवण येते कधी ओठांवर ते हसु असतं आणि मनामध्ये तुझे चित्र येते कधी शब्दात शोधताना पुन्हा उगाच तुझ्याकडे येते भावना ती तुझीच असते कविता होऊन माझ्याकडे येते
Dinvishesh

दिनविशेष १३ मार्च || Dinvishesh 13 March ||

१. चेस्टर ग्रीनवुड यांनी इअरमफचे पेटंट केले. (१८७७) २. अमेरिकेने भौतिकदृष्ट्या आपल्या स्थानावर असलेल्या प्रमाणित वेळेला (Standard Time) मान्यता दिली. (१८८४) ३. विल्यम हर्षेल या खगोलशास्त्रज्ञांनी युरेनसचा शोध लावला. (१७८१) ४. इंडोनेशिया आणि नेदरलँड यांनी आपले राजनैतिक संबंध पुन्हा प्रस्थापित केले. (१९६३) ५. अर्जुन पुरस्कार देण्याची सुरुवात झाली. (१९६३)
couple

हो ना || HO NA || MARATHI LOVE POEMS ||

"गोष्ट फक्त एवढीच होती मला समजून सांगायचे होते आणि तुला समजून घ्यायचे न्हवते
woman looking at hot air balloons

खुदसे यु कहता यही || HINDI || POEMS ||

खुदसे यु कहता यही राह से भटके नही पाप को पुण्य से परास्त होना यही समय के चक्र में दौडती ये जिंदगी भटके रास्तों पर मंजीले मिलती नहीं
श्रीगोपालद्वादशनाम स्तोत्रम् || Devotional ||

श्रीगोपालद्वादशनाम स्तोत्रम् || Devotional ||

शृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः । अनंतस्याप्रमेयस्य नामद्वादशं स्तवम् ॥ १ ॥ अर्जुनाय पुरा गीतं गोपालेन महात्मनः । द्वारकायां प्रार्थयते यशोदायाश्र्च संनिधौ ॥ २ ॥

© 2022 - ALL RIGHTS RESERVED
facebook twitter youtube instagram pinterest