नमः पुरुषोत्तमाख्याय नमस्ते विश्र्वभावन ॥
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज् ॥ १ ॥
येनेदमखिलं जातं यत्र सर्वं प्रतिष्ठितम् ॥
लयमेष्यति यत्रैतत् तं प्रपन्नोऽस्मि केशवम् ॥ २ ॥
परेशः परमानंदः परात्परतरः प्रभुः ।
चिद्रूपश्र्चित्परिज्ञेयो स मे कृष्णः प्रसीदतु ॥ ३ ॥
कृष्णं कमलपत्राक्षं रामं रघुकुलोद्भवम् ।
नृसिंहं वामनं विष्णुं स्मरन् याति परां गतिम् ॥ ४ ॥
वासुदेवं वराहं च कंसकेशिनिषूदनम् ।
पुराणपुरुषं यज्ञपुरुषं प्रणतोस्म्यहम् ॥ ५ ॥
अनादिनिधनं देवं शंखचक्रगदाधरम् ।
त्रिविक्रमं हलधरं प्रणतोऽस्मि सनातनम् ॥ ६ ॥
य इदं कीर्तयेन्नित्यं स्तोत्राणामुत्तमोत्तमम् ।
स सर्व पापविनिर्मुक्तो विष्णुलोके महीयते ॥ ७ ॥
॥ इति श्रीपद्मपुराणोक्त पुरुषोत्तमस्तोत्रं संपूर्णम् ॥
सप्तश्र्लोकी पुरुषोत्तम स्तोत्रम् || Devotinal ||
