मुरारिकायकालिमाललामवारिधारिणी ।
तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी ।
मनोऽनुकूलकूलकुञ्जपुञ्जदुर्मदा
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥ १ ॥
मलापहारिवारिपूरभूरिमण्डितामृता
भृशं प्रपातकप्रवञ्चनातिपण्डितानिशम् ।
सुनन्दनन्दनाङ्गसङ्गरागरञ्जिता हिता
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥ २ ॥
सत्तरङ्गसङ्गधूतभूतजातपातका
नवीनमाधुरीधुरीणभक्तिजातचातका
तटान्तवासदासहंससंसृता हि कामदा ।
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥ ३ ॥
विहाररासखेदभेदधीरतीरमारुता
गता गिरामगोचरे यदीयनीरचारुता
प्रवाहसाहचर्यपूतमेदिनीनदीनदा ।
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥ ४ ॥
तरङ्गसङ्गसैकताञ्चितान्तरा सदासिता
शरन्निशाकरांशुमञ्जुमञ्जरीसभाजिता
भवार्चनाय चारुणाम्बुनाधुना विशारदा ।
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥ ५ ॥
जलच्युताच्युताङ्गरागलम्पटालिशालिनी
विलोलराधिकाकचान्तचम्पकालिमालिनी
सदावगाहनवतीर्णभर्तृभृत्यनारदा ।
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥ ७ ॥
सदैव नन्दनन्दकेलिशालिकुञ्जमञ्जुला
तटोत्थफुलल्लमल्लिकाकदम्बरेणुसूज्ज्जवला ।
जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा ।
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥ ८ ॥
॥ इति प.पू. श्रीआदि शंकराचार्य विरचितम् श्रीयमुनाष्टकम् संपूरणम् ॥
श्री यमुनाष्टकम् || Ashtakam || Devotional ||
