Skip to content

मराठी कथाकविता.com
  • मुखपृष्ठ
  • कथा
  • कविता
  • मराठी लेख
  • दिनविशेष
  • कॅटेगरीज
  • अध्यात्मिक
  • माहिती
  • संपर्क
  • Call +919923777633 Email Khajandar_yogesh@yahoo.in

मुखपृष्ठ » अध्यात्मिक

श्री मंगलचंडिकास्तोत्रम् || MARATHI DEVOTIONAL ||

Category अध्यात्मिक
श्री मंगलचंडिकास्तोत्रम्  || MARATHI DEVOTIONAL ||
Share This:
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके I 
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः II 
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः I
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् II
मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः I
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् II 
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् I 
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् II 
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् I
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् II 
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् I
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् II 
ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् I 
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् II 
संसारसागरे घोरे पोतरुपां वरां भजे II 
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने I
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः II 
शंकर उवाच रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके I
हारिके विपदां राशेर्हर्षमङ्गलकारिके II 
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके I 
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके II
मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले I 
सतां मन्गलदे देवि सर्वेषां मन्गलालये II 
पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते I 
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम् II 
मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले I 
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि II
सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् I 
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे II 
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् I 
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः II
देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः I
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् II

II इति श्री ब्रह्मवैवर्ते मङ्गलचण्डिका स्तोत्रं संपूर्णम् II 
Tags श्री मंगलचंडिकास्तोत्रम् DEVOTIONAL

RECENTLY ADDED

श्री योगेश्वरी देवी, अंबाजोगाई
श्रीयोगेश्र्वरी सहस्त्रनाम || Devotional ||
श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं || Devotional ||
श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं || Devotional ||
कावेरीस्तुतिः || Stuti || Devotional ||
कावेरीस्तुतिः || Stuti || Devotional ||
श्री विष्णुकृतं गणेश स्तोत्रम् || Stotr || Devotional ||
श्री विष्णुकृतं गणेश स्तोत्रम् || Stotr || Devotional ||

TOP POST’S

श्री कालीमाता

श्री कालीमाता आरती || Aarati || Devotional ||

मंगल की सेवा सुन मेरी देवा, हाथ जोड तेरे द्वार खडे। पान सुपारी ध्वजा नारियल ले ज्वाला तेरी भेट करे. सुन जगदम्बा न कर विलम्बा, संतन के भडांर भरे। सन्तन प्रतिपाली सदा खुशहाली, जय काली कल्याण करे ।।
low angle photo of brown temple

श्रीसूर्यकवचस्तोत्रम् || ShriSuryakavachastotram || DEVOTIONAL ||

श्री गणेशाय नमः I याज्ञवल्क्य उवाच I श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् I शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् II १ II दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् I ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् II २ II
Dinvishesh

दिनविशेष ७ मे || Dinvishesh 7 May ||

१. मुंबई ते टोकियो विमानसेवा एअर इंडियाने सुरू केली. (१९५५) २. स्वीडिश रसायनशास्त्रज्ञ आल्फ्रेड नोबेल यांनी डायनामाईटचे पेटंट केले. (१८६७) ३. लता मंगेशकर यांना दादासाहेब फाळके पुरस्कार देण्यात आला. (१९९०) ४. इराकने तेहरानच्या तेल साठ्यांवर बॉम्ब हल्ले केले. (१९८६) ५. मुंबईमध्ये विजेवर चालणारी ट्रॅम सुरू झाली. (१९०७)
brown wooden cubes

मी पणा || MARATHI KAVITA ||

माझं माझं करताना आयुष्य हे असचं जातं पैसा कमावत शेवटी नातं ही विसरुन जातं राहतं काय अखेर राख ही वाहुन जातं स्मशानात गर्व ही आगीत जळून जातं
wistful black woman hugging stressed husband in bathroom

नातं माझं || NAAT MAJH || MARATHI BLOG ||

नातं एक असच होतं कधी दुख कधी सुख होतं सुखाच तिथे घर होतं आणि मनात माझं प्रेम होतं कधी माफी कधी रुसन होतं क्षणात सारं जग होतं दुख कुठे पसार होतं आनंदाने नातं राहतं होतं

© 2022 - ALL RIGHTS RESERVED
facebook twitter youtube instagram pinterest