कृष्णा नः पातु तृष्णाहरमधुररसा चिद्रसासारसाक्षी
साक्षीभूता नतानां निखिलमलहरा या हरानंतमूर्तिः ॥
जूर्तिघ्नी भीतिनिघ्नी सकलहितरता तारतम्यव्यतीता-
तीता वाक्चित्तमार्गं जगति गतिदयत्ख्यातिरेषा विशेषा ॥ १ ॥
कृष्णावेणी सतततरुणी वीक्षिता मध्यनीवृद्
योषा वेषा सुषमवपुषा भासमाना समाना ॥
मानातीतापि खलु भजतां दृश्यतां याति माता
माता पादेरित उपरि परिक्रांतिवार्ता मयीह ॥ २ ॥
तव गुणगणं वारं वारं सुधारुचिरं चिरं
भगवति सति स्मारं स्मारं परं त्ववरं वरं ॥
न लषति मतिः सारं सारं विचार्य परावरं
लषति म इतो दूरं दूरं प्रदर्शय तं परम् ॥ ३ ॥
कृष्णे कृष्णतनो मनोहरकथे नाथेश्र्वरि प्रार्थये
दत्तं दत्तपदं प्रदर्शय परं नातो वरं त्वर्थये ॥
अन्यं योटति ते तटे नट इवानेकांगधारी हरिः
संसारारिररिंदमः शमपरः साक्षाद्य आत्मा विभुः ॥ ४ ॥
प्रत्यक्प्रवाहितखहृत्सु महत्सु देव
उद्यन्स्वयं हरति हार्दतमः स एव ॥
तीरे भ्रमत्यनुदिनं तव भावगम्य-
स्तं दर्शयाद्य कृपयाप्यनुपाधिगम्यम् ॥ ५ ॥
॥ इति श्रीपरमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वती विरचितं श्रीकृष्णापंचकं सम्पूर्णम् ॥