श्रीगणेशायनमः ।
श्रीसरस्वत्यैनमः ।
श्रीगुरुभ्योनमः ।
श्रीरेणुकांबायनमः ।
ॐनमः परमानंदेसर्वदेवमयी शुभे ।
अकारादिक्षकारांतं मात्रकामंत्रमालिनी ॥ १ ॥
एकवीरे एकरुपे महारुपअरुपिणी ।
अव्यक्ते व्यक्तिमापन्यगुणातीते गुणात्मिके ॥ २ ॥
कमले कमलाभासे हृत्सत्प्रक्तर्णिकलये ।
नाभीचक्रस्थिते देवी कुंडली तंतुरुपिणी ॥ ३ ॥
वीरमाता वीरवंद्या योगिनी समयप्रिये ।
वेदमाता वेदगर्भे विश्र्वगर्भे नमोस्तुते ॥ ४ ॥
रानमातर्नमस्तुभ्यं नमस्त्रैलोक्य रुपिणी ।
महदादिदं पंचभूत जमदग्निप्रियाशुभे ॥ ५ ॥
यैस्तु भक्त्या स्तुता ध्याता अर्चयित्वा पिते शिवे ।
भो मोक्षप्रदे देवि कामेश्र्वरि नमोस्तुते ॥ ६ ॥
नमोस्तुते निरालंबे परमानंद कवचविग्रहे ।
पंचभूतात्मके देवी भूतभावविवर्जिते ॥ ७ ॥
महारौद्रे महाकाय सृष्टेसंहारकारिणी ।
ब्रह्मांडगोलकाकारे विश्र्वरुप नमोस्तुते ॥ ८ ॥
चतुर्भुजे खड्गहस्ते महाडमरुधारिणी ।
शिरःपात्रधरे देवी एकवीरे नमोस्तुते ॥ ९ ॥
नीलांबरे नीलवर्णे मयूरपिच्छधारिणी ।
वनभिल्लधनुर्वामे दक्षिणे बाणधारिणी ॥ १० ॥
रौद्रकाये महाकाये सहस्त्रार्जुनभजनी ।
येकं शिरः पुरा स्थित्वा रक्तपात्रे च पूरितं ॥ ११ ॥
मृतधारापिबं देवी रुधिरं दैत्यदेहजं ।
रक्तवर्णे रक्तदंते खड्गलांगलधारिणी ॥ १२ ॥
वामहस्ते च खट्वांगं डमरु चैव दक्षिणे ।
प्रेतवाहनके देवी ऋषिपत्नी च देवते ॥ १३ ॥
येकवीरे महारौद्रे मालिनी विश्र्वभैरवी ।
योगिनी योगयुक्ता च महादेवी महेश्र्वरी ॥ १४ ॥
कामाक्षी भद्रकाली च हुंकारी त्रिपुरेश्र्वरी ।
रक्तवक्रे रक्तनेत्रे महात्रिपुरसुंदरी ॥ १५ ॥
रेणुकासूनुयोगी च भक्तानां अभयंकारी ।
भोगलक्ष्मीर्योगलक्ष्मी दिव्यलक्ष्मीश्र्च सर्वदा ॥ १६ ॥
कालरात्रिमहारात्री मद्यमांसशवप्रिये ।
भक्तानां श्रीपदे देवी लोकत्रयविमोहिनी ॥ १७ ॥
हृींकारी कामपीठेच हृींकारी च प्रबोध्यता ।
श्रींकारीच श्रिया देवी सिद्धलक्ष्मीच सूप्रभा ॥ १८ ॥
महालक्ष्मीश्र्च कौमारी कौबेरी सिंहवाहिनी ।
सिंहप्रेतासने देवी रौद्री क्रूरावतारिणी ॥ १९ ॥
दैत्यमारी कुमारीच रौद्रदैत्यानिपातिनी ।
त्रिनेत्रा श्र्वेतरुपा च सूर्यकोटीसमप्रभा ॥ २० ॥
खड् गिनी बाणहस्ता च आरुढमहिषवाहनी ।
महाकुंडलिनी साक्षात्कंकाली भुवनेश्र्वरी ॥ २१ ॥
कृत्तिवासा विष्णुरुपा हृदया देवतामया ।
देवमारुतमाता च भक्तमाता च शंकरी ॥ २२ ॥
चतुर्भुजचतुर्वक्रे स्वस्तिपद्मासनस्थिता ।
पंचवक्र महागंगा गौरीशंकरवल्लभा ॥ २३ ॥
कपालिनी देवमाता कामधेनुस्त्रोगुणी ।
विद्या एकमहाविद्या स्मशानप्रेतवासिनी ॥ २४ ॥
देवत्रिगुणत्रैलोक्या जगत्रयविलोकिनी ।
रौद्रावेतालीकंकालीभवानी भयवल्लभा ॥ २५ ॥
कालिकापालिनी क्रोधा मातंगी वेणुधारिणी ।
रुद्रस्य न पसाभूता रुद्रदेहार्धधारिणी ॥ २६ ॥
जया च विजया चैव अजया अपराजिता ।
रेणुकायै नमस्तेस्तु सिद्धदेवी नमोनमः ॥ २७ ॥
श्रियं देवी नमस्तेस्तु दीननाथे नमो नमः ।
जयत्देवदेवत्वस्वं सर्वदेवीनमोस्तुते ॥ २८ ॥
देवदेवस्य जननी पंचप्राणप्रपूरिते ।
त्वतप्रसादाय देवेशी देवा क्रंदति विष्णवे ॥ २९ ॥
महाबले महारौद्रे सर्वदैत्यनिपातिनी ।
आधाराबुद्धिताशक्तिः कुंडली तंतुरुपिणी ॥ ३० ॥
षट्चक्रमणे देवी योगिनी दिव्यरुपिणी ।
कामिका कामरक्ता च लोकत्रयविलोकिनी ॥ ३१ ॥
महानिद्रा मद्यनिद्रा मधुकैटभभंजनी ।
भद्रकाली त्रिसंध्या च महाकाली कपालिनी ॥ ३२ ॥
रक्षिता सर्वभूतानि दैत्यानां च क्षयंकरी ।
शरण्यसर्वसत्वानां रक्ष त्वं परमेश्र्वरी ॥ ३३ ॥
त्वामारादहयते लोके तेषां राज्यं च भूतले ।
आषाढे कार्तिके चैव पूर्णेपूर्णचतुर्दशी ॥ ३४ ॥
आश्र्विने पाोषमासे च कृत्वा पूजांप्रयत्नतः ।
गंधपुष्पैश्र्च नैवेद्यैस्तोषितां पंचभिः सह ॥ ३५ ॥
यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्र्चितं ।
तत्वमेवरदे देवी रक्ष मां परमेश्र्वरी ॥ ३६ ॥
तव वामांकितं देवी रक्ष मे सकलेश्र्वरी ।
सर्वभूतोदये देवी प्रसादवरदे शिवे ॥ ३७ ॥
श्रीदेव्युवाच ॥
वरं ब्रूहि महाभाग राज्यं कुरु महीतले ।
ममाराध्यते लोके भयं कापि न विद्यते ॥ ३८ ॥
मममार्गे च यायांती भोदेवी मम सन्निधौ ।
अभार्यो लभते भार्यां निर्धनो लभते धनं ॥ ३९ ॥
विद्यापुत्रमवाप्नोति शत्रुनाशंच विंदति ।
अपुत्रा लभते पुत्रान् बद्धो मुच्येत बंधनात् ॥ ४० ॥
कामार्थी लभते कामं रोगी आरोग्यमाप्नुयात् ।
मम आराधनं नित्यं राज्यं प्राप्नोति भूतले ॥ ४१ ॥
सर्वकार्याणि सिध्यंति प्रसादान्मे न संशयः ।
सर्वकार्याणिमवाप्नोति दीर्घायुश्र्च लभेत्सुखी ॥ ४२ ॥
श्रीपरशुराम उवाच ।
अत्र स्थानेषु भवतां अभयं कुरु सर्वदा ॥ ४३ ॥
यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्र्चितं ।
प्रयागे पुष्करे चैव गंगासागरसंगमे ॥ ४४ ॥
स्नानं च लभते नित्यं नित्यं च चरणोदकं ।
इदं स्तोत्रं पठेन्नित्यं त्रिसंध्यं श्रद्धयान्वितः ॥ ४५ ॥
सर्वान् कामान् अवाप्नोति प्राप्यते परमं पदं ।
इति श्रीवायुपुराणे परशुरामकृते श्रीरेणुकास्तोत्रं संपूर्णं ॥
श्रीरेणुकास्तोत्रं || Renukastotram || Devotional ||
