श्रीगणेशाय नमः ।
ध्यानं
काषायवस्त्रं करदण्डधारिणं कमंडलू पद्मकरेन सेखम् ।
चक्रं गदाभूषितं भूषणाढ्यं श्रीपादराजं शरणं प्रपद्ये ॥
श्रीदत्तं खेचरीमुद्रामुद्रितं योगिसदगुरुम् ।
सिद्धासनस्थं ध्यायेऽर्भावरसदकरं हरि ।
इति ध्यानं
वंदे श्रीसद् गुरुं दत्तमाधीशं साक्षिणं शिवं ।
तत्तुष्ट्यै लिख्यते मालामंत्रोऽयं पातु मां हरिः ॥
अथ श्रीदत्तमालामंत्रः प्रारम्भः ।
पार्वत्त्युवाच
मालामंत्र मम ब्रुहि प्रियायस्मादहं तंव ।
ईश्र्वर उवाच
श्रृणु देवी प्रवक्ष्यामि मालामंत्रमनुत्तमम् ।
ॐ अस्य श्री दत्तात्रेय मालामंत्रस्य । सदाशिव ऋषिः ।
अनुष्टुपछंदः । दत्तात्रेयो देवता । द्रां बीजं ।
द्रीं शक्तीः । द्रुं कीलकं । द्रैं कवचं ।
(मम अज्ञान निवृत्तिद्वारा ज्ञान वैराग्य चतुर्विध
पुरुषार्थ सहित अभीष्ठ कामना सिद्धयर्थे)
श्रीदत्तात्रेयावधूतप्रीत्यर्थे जपे विनियोगः ॥
मालामंत्र
ॐ नमो भगवते दत्तात्रेयाय । स्मरणमात्र संतुष्टाय ।
महाभय निवारणाय । महाज्ञानप्रदाय ।
चिदानंदात्मने बालोन्मत्तपिशाच्चवेषाय ।
महायोगिने अवधूताय । अनसूयानंदवर्धनाय ।
अत्रिपुत्राय । सर्वकामप्रदाय । ॐ भवबंधविमोचनाय ।
आं असाध्यसाधनाय । र्हीं सर्वभूतिदाय ।
क्रौं असाध्यकर्षणाय । ऐं वाक्प्रदाय ।
क्लीं जगत्रयवशीकरणाय । सौः सर्वमनः क्षोभणाय ।
श्रीं महासंपत्प्रदाय । ग्लौं भूमंडलाधिपत्यप्रदाय ।
द्रां चिरंजीविनेवषड् वशीकुरु वशीकुरु ।
वौषडाकर्षयाकर्षय । हुं विद्वेषय विद्वेषय ।
फट् उच्चाटयोच्चाटय । ठः ठः स्तंभय स्तंभय ।
खें खें मारय मारय । नमः सम्पन्नय सम्पन्नय ।
स्वाहा पोषय पोषय । परमंत्र परयंत्र परतंत्राणि छिंधि छिंधि ।
ग्रहान्निवारय निवारय । व्याधीन् विनाशय विनाशय ।
दुःखं हरहर । दारिद्र्यं विद्रावय विद्रावय ।
देहं पोषय पोषय । चित्तं तोषय तोषय ।
सर्व मंत्रस्वरुपाय । सर्व यंत्रस्वरुपाय ।
सर्व तंत्रस्वरुपाय । सर्व पल्लव स्वरुपाय ।
ॐ नमो महासिद्धाय स्वाहा ।
॥ इति श्रीईश्र्वरपार्वतीसंवादे श्रीदत्तमालामंत्र संपूर्णं ॥
