शरीरं सुरुपं तथा वा कलत्रं,
यशश्र्चारु चित्रं धनं मेरुतुल्यम् ।
हरेरंघ्रिपद्मे मनश्र्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥
कलत्रं धनं पुत्रपौत्रादि कीर्तिः
गृहं बांधवाः जातिमेतद्धि सर्वम् ।
हरेरंघ्रिपद्मे मनश्र्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥ २ ॥
षडङ्गादि वेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
हरेरंघ्रिपद्मे मनश्र्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥ ३ ॥
विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृतेषु मत्तो न चान्यः ।
गुरोरंघ्रिपद्मे मनश्र्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥ ४ ॥
क्ष्मामंडले भूपभूपालवृन्दैः
सदा सेवितं यस्य पादारविन्दम् ।
हरेरंघ्रिपद्मे मनश्र्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥ ५ ॥
यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे यत्प्रभावात् ।
हरेरंघ्रिपद्मे मनश्र्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥ ६ ॥
न भोगे न योगे न वा वाजिराजौ,
न कान्तामुखे नैव वित्तेषु चित्तम् ।
हरेरंघ्रिपद्मे मनश्र्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥ ७ ॥
अरण्ये न वा स्वस्य गेहे न कार्ये,
न देहे मनो वर्तते मे त्वनर्घ्ये ।
गुरोरंघ्रिपद्मे मनश्र्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥ ८ ॥
अनर्घ्याणि रत्नानि भुक्तानि सम्यक्,
समालिङ्गिता कामिनी यामिनीषु ।
हरेरंघ्रिपद्मे मनश्र्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥ ९ ॥
गुरोरष्टकं यः पठेत् पुण्यदेही,
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वांछितार्थं पदं ब्रह्मसंज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नं ॥ १० ॥
श्रीगुर्वाष्टकम् || Devotional ||
