दक्ष उवाच
गणेशकीलकं ब्रह्मन् वदसर्वार्थदायकम् ।
मंत्रादीनां विशेषेण सिद्धिदं पूर्णंभावतः ॥ १ ॥
मुद्गल उवाच
कीलकेन विहीनाश्च मंत्रा नैव सुखप्रदाः ।
आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ २ ॥
तदा वीर्ययुता मंत्राः नानासिद्धि प्रदायकाः ।
भवंति नात्र संदेहः कथयामि यथाश्रृतम् ॥ ३ ॥
समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् ।
सिद्धिदं वै गणेशस्य कीलकं शृणु मानद ॥ ४ ॥
अस्य श्रीगणेशकीलकस्य शिव ऋषिः । अनुष्टुप्छन्दः ।
श्रीगणपतिर्देवता । ओं गं योगाय स्वाहा । ओं गं बीजम् ।
विद्याऽविद्याशक्तिगणपति प्रीत्यर्थे जपे विनियोगः ।
छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् ।
एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः ॥ ५ ॥
ततो ध्यायेद्गणेशानं ज्योतिरुपधरं परम् ।
मनोवाणी विहीनं च चतुर्भुज विराजितम् ॥ ६ ॥
शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते ।
विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥ ७ ॥
एवं ध्यात्वा गणेशानं मानसैः पूजयेत्पृथक् ।
पंचोपचारकैर्दक्ष ततो जपं समाचरेत् ॥ ८ ॥
एकविंशतिवारं तु जपं कुर्यात् प्रजापते ।
ततः स्तोत्रं समुच्चार्य पश्चात्सर्वं समाचरेत् ॥ ९ ॥
रुपं बलं श्रियं देहि यशो वीर्यं गजानन ।
मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तुते ॥ १० ॥
यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः ।
तदा त्वं तान्निहत्य स्म करोषि वीर्यसम्युतान् ॥ ११ ॥
तथा मंत्रा गणेशान कुण्ठिताश्च दुरात्मभिः ।
शापैश्च तान्सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥ १२ ॥
शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो ।
ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥ १३ ॥
चराचरं जगत्सर्वे सत्ताहीनं यदा भवेत् ।
त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते ॥ १४ ॥
तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप ।
स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥ १५ ॥
ब्रह्माणि योगहीनानि जातानि स्मरणेन ते ।
यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ १६ ॥
इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो ।
सत्तायुक्तं बभूवैव विघ्नेशाय नमोनमः ॥ १७ ॥
तथा मंत्रा गणेशान वीर्यहीना बभूविरे ।
स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान्कुरुष्व ते ॥ १८ ॥
सर्वं सत्तासमायुक्तं मंत्रपूजादिकं प्रभो ।
मम नाम्ना भवतु ते वक्रतुंडाय ते नमः ॥ १९ ॥
उत्कीलय महामंत्रान् जपेन स्तोत्रपाठतः ।
सर्वसिद्धिप्रदा मन्त्रा भवंतु त्वत्प्रसादतः ॥ २० ॥
गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने ।
स्वानंदवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ २१ ॥
गणेशकीलकमिदं कथितं ते प्रजापते ।
शिवप्रोक्तं तु मंत्राणामुत्कीलनकरं परम् ॥ २२ ॥
यः पठिष्यति भावेन जप्त्वा ते मंत्रमुत्तमम् ।
स सर्वसिद्धिमाप्नोति नाना मंत्र समुद्भवाम् ॥ २३ ॥
एनं त्यक्त्वा गणेशस्य मंत्रं जपति नित्यदा ।
स सर्व फलहीनश्च जायते नात्र संशयः ॥ २४ ॥
सर्व सिद्धिप्रदं प्रोक्तं कीलकं परमाद्भुतम् ।
पुरानेन स्वयं शंभुर्मन्त्रजां सिद्धिमालभत् ॥ २५ ॥
विष्णुब्रह्मादयो देवा मुनयो योगिनः परे ।
अनेन मंत्रसिद्धिं ते लेभिरे च प्रजापते ॥ २६ ॥
ऐलः कीलकमाद्यं वै कृत्वा मंत्रपरायणः ।
गतः स्वानंदपुर्यां स भक्तराजो बभूव ह ॥ २७ ॥
सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु ।
गणेशदर्शनेनैव ज्योतीरुपो बभूव ह ॥ २८ ॥
दक्ष उवाच ।
ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् ।
ब्रह्माण्डं स ददर्शैव तन्मे वद कुतूहलम् ॥ २९ ॥
पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते ।
अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान् ॥ ३० ॥
मुद्गल उवाच ।
विमानस्थः स्वयं राजा कृपया तान् ददर्श ह ।
गाणेशानां जडस्थश्र्च शिवविष्णुमुखान् प्रभो ॥ ३१ ॥
स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे ।
योगरुपतया सर्वे दक्ष पश्यन्ति चाञ्जसा ॥ ३२ ॥
एतत्ते कथितं सर्वमैलस्य चरितं शुभम् ।
यः श्रृणोति स वै मर्त्यः भुक्तिं मुक्तिं लभेद्ध्रुवम् ॥ ३३ ॥
॥ इति श्रीमुद्गलमहापुराणे पञ्चमेखण्डे लम्बोदरचरित्रे
श्रवणमाहात्म्यवर्णनं नाम पञ्चत्वारिंशत्तमोऽध्याये श्रीगणेशकीलकस्तोत्रं संपूर्णम् ॥