श्रीगोपालकृष्णाय नमः ॥
श्रीमहादेव उवाच ॥
श्रुणु देवि प्रवक्ष्यामि भुक्तिमुक्तिप्रसाधनम् ।
नाम्नामष्टोत्तरशतं कृष्णस्य परमात्मनः ॥ १ ॥
पूर्वकल्पे धरोद्धारे पृथिव्या शेषकेण च ।
संवादे परमाश्र्चर्यं श्रृणुष्व कमलानने ॥ २ ॥
नातः परतरं स्तोत्रं नातः परतरं तपः ।
नातः परतरा विद्या तीर्थं नातः परं परम् ॥ ३ ॥
वेदानां च यथा साम तीर्थानां मथुरापुरी ।
क्षेत्राणां काशिकादेवी मंत्राणां श्रीदशाक्षरः ॥ ४ ॥
वैष्णवानां वैष्णवीनां यथाहं त्वं तथा परा ।
आश्रमाणां यथा न्यासः सिद्धानां कपिलो यथा ॥ ५ ॥
आयुधानां यथा वज्रं धेनूनां कामदुग्यथा ।
मनोरथां प्रस्रवतां यथा नाम्नां शताष्टकम् ॥ ६ ॥
तत्तेऽहं संप्रवक्ष्यामि सावधानाऽवधारय ।
प्रणम्य वसुधादेवी शेषं संकर्षणात्मकम् ॥ ७ ॥
पप्रच्छ परया भक्त्या जनानां मुक्तिहेतवे ।
नाम्नामष्टोत्तरशतं श्रीकृष्णस्य रमापतेः ॥ ८ ॥
भूमिरुवाच ॥
कृष्णावतारे रोहिण्या रामेणापि त्वया सह ।
अलंकृतं जन्म पुंसामपि वृंदावनौकसाम् ॥ ९ ॥
तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः ।
यस्योपाधिनियुक्तानि संति नामान्यनेकशः ॥ १० ॥
तेषु मुख्यानि नामानि श्रोतुकामा चिरादहम् ।
संकर्षणात्मानः स्तोत्रं यतो जानासि वामयम् ॥ ११ ॥
तत्तानि यानि नामानि वासुदेवस्य वासुके ।
नातः परतरं स्तोत्रं त्रिषु लोकेषु विद्यते ॥ १२ ॥
श्रीशेष उवाच ॥ वसुन्धरे वरारोहे जनानामस्ति मुक्तिदम् ।
सर्वमङ्गलमूर्धन्यमणिमाद्यष्ट-सिद्धिदम् ॥ १३ ॥
महापातककोटिघ्नं सर्वतीर्थफलप्रदम् ।
समस्तजपयज्ञानां फलदं पापनाशनम् ॥ १४ ॥
श्रृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
सहस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् ॥ १५ ॥
एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ।
तस्मात्पुण्यतमं चैतत्स्तोत्रं पापप्रणाशनम् ॥ १६ ॥
ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य।
श्रीशेष ऋषिः ॥ अनुष्टुप् छन्दः ॥ श्रीकृष्णोदेवता ॥
श्रीकृष्णाष्टोत्तरशतनामजपे विनियोग: ॥
ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १७ ॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।
चतुर्भुजात्तचक्रासिगदाशंखाम्बुजायुधः ॥ १८ ॥
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ १९ ॥
पूतनाजीवितहरः शकटासुरभंजनः ।
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ २० ॥
नवनीतनवाहारी मुचकुन्दप्रसादकः ।
षोडशस्रीसहस्रेशस्रिभङ्गो मधुराकृतिः ॥ २१ ॥
शुकवागमृताब्धीन्दुर्गोविन्दो गोविदांपतिः ।
वत्सपालनसंचारी धेनुकासुरभंजनः ॥ २२ ॥
तृणीकृततृणावर्तो यमलार्जुनभंजनः ।
उत्तानतालभेत्ता च तमालश्यामलाकृतिः ॥ २३ ॥
गोपगोपीश्र्वरो योगी सूर्यकोटिसमप्रभः ।
इलापतिः परंज्योतिर्यादवेन्द्रो यदूद्वहः ॥ २४ ॥
वनमाली पीतवासाः पारिजातापहारकः ।
गोवर्धनाचलोद्भर्ता गोपालः सर्वपालकः ॥ २५ ॥
अजो निरंजनः कामजनकः कंजलोचनः ।
मदुहा मथुरानाथो द्वारकानायको बली ॥ २६ ॥
वृन्दावनान्तःसंचारी तुलसीदामभूषणः ।
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ॥ २७ ॥
कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः ।
मुष्टिकासुरचाणूरमहायुद्धविशारदः ॥ २८ ॥
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ।
अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ २९ ॥
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकृत् ।
विदुराक्रूरवरदो विश्र्वरुपप्रदर्शकः ॥ ३० ॥
सत्यवाक् सत्यसंकल्पः सत्यभामारतो जयी ।
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिदायकः ॥ ३१ ॥
जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः ।
वृषभासुरविध्वंसी बाणासुरबलान्तकृत् ॥ ३२ ॥
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ।
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ ३३ ॥
कालीयफणिमाणिक्यरंजितश्रीपदाम्बुजः ।
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ॥ ३४ ॥
नारायणः परंब्रह्म पन्नगाशनवाहनः ।
जलक्रीडासमासक्तगोपीवस्रापहारकः ॥ ३५ ॥
पुण्यश्र्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः ।
सर्वतीर्थात्मकः सर्वग्रहरुपी परात्परः ॥ ३६ ॥
इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ।
कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ ३७ ॥
स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा ।
कृष्णनामामृतं नाम परमानन्ददायकम् ॥ ३८ ॥
अनुपद्रवदुःखघ्नं परमायुष्यवर्धनम् ।
दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ ३९ ॥
पठतां श्रृण्वतां चैव कोटिकोटिगुणं भवेत् ।
पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥ ४० ॥
धनावहं दरिद्राणां जयेच्छूनां जयावहम् ।
शिशूनां गोकुलानां च पुष्टिदं पुष्टिवर्धनम् ॥ ४१ ॥
वातग्रहज्वरादीनां शमनं शान्तिमुक्तिदम् ।
समस्तकामदं सद्यःकोटिजन्माघनाशनम् ।
अन्ते कृष्णस्मरणदं भवतापभयापहम् ॥ ४२ ॥
कृष्णाय यादवेन्द्राय मानमुद्राय योगिने ।
नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥ ४३ ॥
इमं मंत्रं महादेवि जपन्नेव दिवानिशम् ।
सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ ४४ ॥
पुत्रपौत्रेः परिवृतः सर्वसिद्धिसमृद्धिमान् ।
निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्नुयात् ॥ ४५ ॥
॥ इति श्रीनारदपंचरात्रे ज्ञानामृतसारे चतुर्थरात्रे उमामहेश्र्वरसंवादे
धरणीशेषसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥
श्रीकृष्णाष्टोत्तरशतनाम स्तोत्रं || Stotr || Devotional ||
