अस्य श्रीशनैश्चरस्तवराजस्य सिंधुद्विप ऋषिः I गायत्रीछन्दः I
आपो देवता I शनैश्चरप्रीत्यर्थं जपे विनियोगः II
नारद उवाच II
ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः II
धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम् II १ II
शिरो मे भास्करिः पातु भालं छायासुतोSवतु I
कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती II २ II
घ्राणं मे भीषणः पातु मुखं बलिमुखोSवतु I
स्कन्धौ संवर्तकः पातु भुजौ मे भयदोSवतु II ३ II
सौरिर्मे हृदयं पातु माभिं शनैश्चरोSवतु I
ग्रहराजः कटिं पातु सर्वतो रविनन्दनः II ४ II
पादौ मन्दगतिः पातु कृष्णः पात्व खिलं वपुः I
रक्षामेतां पठेन्नित्यं सौरेर्नामबलैर्युताम् II ५ II
सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः I
सौरि: शनैश्चरः कृष्णो निलोत्पलनिभः शनिः II ६ II
शुष्कोदरो विशालाक्षो दुर्निरीक्ष्यो बिभिषणः I
शितिकण्ठनिभो नीलश्छायाहृदयनन्दनः II ७ II
कालदृष्टिः कोटराक्षः स्थूलरोमा वलीमुखः I
दीर्घो निर्मासगात्रस्तु शुष्को घोरो भयानकः II ८ II
नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः I
मन्दो मन्दगतिः खंजोSतृप्तः संवर्तको यमः II ९ II
ग्रहराजः करालौ च सूर्यपुत्रो रविः शशी I
कुजो बुधो गुरुः काव्यो भानुजः सिंहिकासुतः II १० II
केतुर्देवपतिर्बाहूः कृतान्तो नैर्ऋतस्तथा I
शशी मरुत् कुबेरश्च ईशानः सुर आत्मभूः II ११ II
विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः I
कर्ता हर्ता पालयिता राज्येशो राज्यदायकः II १२ II
छायासुतः शामलाङ्गो धनहर्ता धनप्रदा I
क्रूरकर्म विधाता च सर्वकर्मावरोधकः II १३ II
तुष्टो रुष्टः कामरूपः कामदो रविनन्दनः I
ग्रहपीडाहरः शान्ती नक्षत्रेशी ग्रहेश्वरः II १४ II
स्थिरासनः स्थिलगतिर्महाकायी महाबलः I
महाप्रभो महाकालः कालात्मा कालकालकः II १५ II
आदित्यभयदाता च मृत्युरादित्यनन्दनः I
शतभिद्रुक्षदयिता त्रयोदशितिथिप्रियः II १६ II
तिथ्यात्मा तिथिगणनो नक्षत्रगणनायकः I
योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः II १७ II
शमीपुष्पप्रियः श्यामस्त्रैलोक्याभयदायकः I
नीलवासा क्रिया सिन्धुर्निलाञ्जनचयच्छविः II १८ II
सर्वरोगहरो देवः सिद्धो देवगणस्तुतः I
अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः II १९ II
पठेन्नित्यं तस्य पीडा समस्ता नश्यति ध्रुवम् I
कृत्वा पूजां पठेन्मर्त्यो भक्तिमान् यः स्तवं सदा II २० II
विशेषतः शनिदिने पीडा तस्य विनश्यति I
जन्मलग्ने स्थितिर्वापि गोचरे क्रूरराशिगे II २१ II
दशासु च गते सौरे तदा स्तवमिमं पठेत् I
पूजयेद्दः शनिं भक्त्या शमीपुष्पाक्षताम्बरैः II २२ II
विधाय लोहप्रतिमां नरो दुःखाद्विमूच्यते I
बाधा याSन्यग्रहाणां च यः पठेत्तस्य नश्यति II २३ II
भीतो भयाद्विमूच्येत बद्धो मूच्येत बन्धनात् I
रोगी रोगाद्विमुच्येत नरः स्तवमिमं पठेत् I
पुत्रवान् धनवान् श्रीमान् जायते नात्र संशयः II २४ II
नारद उवाच II
स्तवं निशम्य पार्थस्य प्रत्यक्षिSभूत् शनैश्चरः I
दत्तवा राज्ञे वरः कामं शनिश्चान्तर्दध्ये तदा II २५ II
II इति श्रीभविष्यपुराणे शनैश्चरस्तवराज समाप्तः II