श्री गणेशाय नमः
मार्कंडेय उवाच
नारायणं परब्रम्हा सर्व कारण कारणं
प्रबद्धे व्यंकटेशाख्यं तदेव कवचं ममं || १ ||
सहस्त्रा शिर्षा पुरुषो व्यंकटेशा शिरो आSSवतु
प्राणेषा प्राणनिलया प्राणं रक्षतु मे हरी ||२||
आकाशराड सुरानाथा आत्मानं मे सदा आSSवतु
देव देवोत्त्म पायाद देहं मे व्यंकटेश्वरा ||३||
सर्वत्र सर्व कालेशु मंगांबाजानिरीश्वरा
पालयेन्ममगं कर्म साफल्यं ना प्रयेच्छुतु ||४||
या एतद वज्र कवचमभेद्यं व्यंकटेशीतु
सांय प्रातः पठ्ठेत नित्यं मृत्युं तरती निर्भया ||५||
ईती मार्कंडेय कृतं श्री व्यंकटेश्वर वज्र कवचं समाप्तं ||