Skip to content

मराठी कथाकविता.com
  • मुखपृष्ठ
  • कथा
  • कविता
  • मराठी लेख
  • दिनविशेष
  • कॅटेगरीज
  • अध्यात्मिक
  • माहिती
  • संपर्क
  • Call +919923777633 Email Khajandar_yogesh@yahoo.in

मुखपृष्ठ » अध्यात्मिक

पुरुषसूक्त || PURUSHSUKT || devotional ||

Category अध्यात्मिक
पुरुषसूक्त || PURUSHSUKT || devotional ||
Share This:

हरि ॐ

सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ।
स भूमिं विश्र्वतो वृत्वाऽत्यतिष्ठद्दशांङ् गुलम् ॥ १ ॥

पुरुष एवेदं सर्व यद् भूतं यच्च भव्यम् ।
उतामृत त्वस्येशानो यदन्नेनातिरोहति ॥ २ ॥

एतावानस्य महिमाऽतोज्यायॉंश्र्च पूरुषः ।
पादोऽस्य विश्र्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३ ॥

त्रिपादूर्ध्वं उदैत्पुरुषः पादोस्येहा भवत् पुनः ।
ततो विष्वङ् व्यक्रामत् साशनानशने अभि ॥ ४ ॥

तस्माद्विराळ जायत विराजो अधिपुरुषः ।
स जातो अत्यरिच्यत पश्र्चाद भूमिमयो पुरः ॥ ५ ॥

यत् पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासी दाज्यं ग्रीष्म इध्मः शरद्धविः ॥ ६ ॥

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्र्च ये ॥ ७ ॥

तस्मात् यज्ञात् सर्व हुतः सम्भृतं पृषदाज्यम् ।
पशून्तांश्र्चक्रे वायव्या नारण्यान् ग्राम्याश्च ये ॥ ८ ॥

तस्मात् यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् यजुस्तस्माद् अजायत ॥ ९ ॥

तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥ १० ॥

यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कीं बाहू का उरु पादा उच्येते ॥ ११ ॥

ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः ।
उरु तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ १२ ॥

चन्द्रमा मनसो जातश्र्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्र्चाग्निश्र्च प्राणाद्वायुरजायत ॥ १३ ॥

नाम्या आसी दन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात् तथा लोकॉ अकल्पयन् ॥ १४ ॥

सप्तास्यासन् परिधयः त्रिः सप्तः समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५ ॥

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६ ॥

Tags पुरुषसूक्त DEVOTIONAL PURUSHSUKT

RECENTLY ADDED

मयूरेश स्तोत्रं || MayureshStotr || DEVOTIONAL || ADHYATMIK ||
समंत्रकं श्रीगणपति स्तोत्रम् || Stotr || Devotional ||
महालक्ष्मी चालीसा || Chalisa || Devotional ||
ब्रह्माकृत सावित्रीदेवी स्तोत्र || Stotr || Devotional ||
श्री योगेश्वरी देवी, अंबाजोगाई
श्रीयोगेश्र्वरी सहस्त्रनाम || Devotional ||
श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं || Devotional ||
श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं || Devotional ||

TOP POST’S

श्रीविष्णु वंदना || Devotional || Shrivishnu Vandana ||

श्रीव्यंकटेश ध्यानम् || Shrivyankatesh Dhyanam ||

अथ ध्यानम् ॐ श्रीवत्सं मणिकौस्तुभं च मुकुटं केयूरमुद्रांकितम‌् । बिभ्राणं वरदं चतुर्भुजधरं पीतांबरीद्भासितम् ॥ १ ॥
man sitting on the mountain edge

आरजु || AARAJU || HINDI || POEM ||

दुआयें मांगी थी मिन्नतें मांगी थी भगवान के दर पे सब बातें कही थी फिर भी न कोई आवाज ना कोई मदत मिली थी पत्थर दिल है भगवान सच्ची आरजू न सुनी थी
भगवान कुबेर यांची १०८ नावे || Devotional ||

भगवान कुबेर यांची १०८ नावे || Devotional ||

१. ॐ कुबेराय नमः। २. ॐ धनदाय नमः। ३. ॐ श्रीमाते नमः। ४. ॐ यक्षेशाय नमः। ५. ॐ गुह्य​केश्वराय नमः। ६. ॐ निधीशाय नमः। ७. ॐ शङ्करसखाय नमः।
Dinvishesh

दिनविशेष ५ नोव्हेंबर || Dinvishesh 5 November ||

१. कोलंबिया देशाने संयुक्त राष्ट्रसंघात प्रवेश केला. (१९४५) २. भारताने मंगळ ऑर्बिटर मोहिमेची सुरुवात केली. (२०१३) ३. उलिसेस एस. ग्रँट हे अमेरिकेचे राष्ट्राध्यक्ष म्हणून पुन्हा निवडून आले. (१८७२) ४. जॉन ए. मॅकडोनाल्ड यांनी कॅनडाच्या पंतप्रधान पदाचा राजीनामा दिला. (१८७३) ५. फ्रँकलिन डी. रुझवेल्ट हे अमेरिकेचे तिसऱ्यांदा राष्ट्राध्यक्ष म्हणून निवडून आले. (१९४०)
गोसूक्त || Gosukt || Devotional ||

गोसूक्त || Gosukt || Devotional ||

माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ १ ॥ आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्टे रणयन्त्वस्मे । प्रजावतीः पुरुरुपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥ २ ॥

© 2022 - ALL RIGHTS RESERVED
facebook twitter youtube instagram pinterest