अखण्डे सच्चिदानन्दे निर्विकल्पैकरुपिणि ।
स्थितेऽद्वितीयभावेऽस्मिन्कथं पूजा विधीयते ॥ १ ॥
पूर्णस्याऽवाहनं कुत्र, सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याऽचमनं कुतः ॥ २ ॥
निर्मलस्य कुतः स्नानं वस्त्रं विश्र्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतः तस्योपवीतकम् ॥ ३ ॥
निर्लेपस्य कुतो गंधः पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा कोऽलंकारो निराकृते ॥ ४ ॥
निरंजनस्य किं धूपैदीपैर्वा सर्वसाक्षिणः ।
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५ ॥
विश्र्वानंदयितुस्तस्य किं तांबूलं प्रकल्प्यते ।
स्वयंप्रकाशचिद्रुपो योऽसावर्कादिभासकः ॥ ६ ॥
प्रदक्षिगाह्यनन्तस्य ह्यद्वयस्य कुतो नतिः ।
वेदवाक्यैरवेद्यस्य कुतः स्तोत्रं विधीयते ॥ ७ ॥
स्वयंप्रकाशमानस्य कुतो नीराजनं विभोः ।
अन्तर्बहिश्र्च पूर्णस्य कथमुद्वासनं भवेत् ॥ ८ ॥
एवमेव परापूजा सर्वावस्थासु सर्वदा ।
एकबुद्ध्या तु देवेशे, विधेया ब्रह्मवित्तमैः ॥ ९ ॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहम् ,
पूजा ते विविधोपभोगरचना निद्रा समाधिस्थितिः ।
संचारन्तु पदोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो ,
यद्यत्कर्म करोमि तत्तदखिलं शम्भो ! तवाराधनम् ॥ १० ॥