दत्तं वन्दे दशातीतं दयाब्धिं दहनं दमम् ।
दक्षं दरघ्नं दस्युघ्नं दर्शं दर्पहरं दवम् ॥ १ ॥
दातारं दारुणं दांतं दास्यादं दानतोषणम् ।
दानं दावप्रियं दावं दासत्रं दारवर्जितम् ॥ २ ॥
दिक्पं दिवसपं दिक्स्थं दिव्ययोगं दिगम्बरम् ।
दिव्यं दिष्टं दिनं दिश्यं दिव्याङ्गं दितिजार्चितम् ॥ ३ ॥
दीनपं दीधितिं दीप्तं दीर्घ दीपं च दिप्तगुम् ।
दीनसेव्यं दीनबन्धुं दीक्षादं दीक्षितोत्तमम् ॥ ४ ॥
दुर्ज्ञेयं दुर्ग्रहं दुर्गं दुर्गेशं दुःखभंजनम् ।
दुष्टघ्नं दुग्धपं दुःखं दुर्वासोऽग्र्यं दुरासदम् ॥ ५ ॥
दूतं दूतप्रियं दूष्यं दूष्यत्रं दूरदर्शिपम् ।
दूरं दूरतमं दूर्वांभं दूराङ्गं च दूरगम् ॥ ६ ॥
देवार्च्यं देवपं देवं देयज्ञं देवतोत्तमम् ।
देहज्ञं देहिनं देशं देशिकं देहिजीवनम् ॥ ७ ॥
दैन्यं दैन्यहरं दैवं दैन्यदं दैविकांतकम् ।
दैत्यघ्नं दैवतं दैर्घ्यं दैवज्ञं दैहिकार्तिदम् ॥ ८ ॥
दोषघ्नं दोषदं दोषं दोषित्रं दोर्द्वयान्वितम् ।
दोषज्ञं दोहपं दोषेट्बन्धुं दोर्ज्ञं च दोहदम् ॥ ९ ॥
दौरात्म्यघ्नं दौर्मनस्यहरं दौर्भाग्यमोचनम् ।
दौष्ट्यत्रं दौष्कुल्यदोषहरं दौर्हृद्यभञ्जनम् ॥ १० ॥
दण्डज्ञं दण्डिनं दण्डं दम्भघ्नं दम्भिशासनम् ।
दन्त्यास्यं दन्तुरं दंशिघ्नं दण्ड्यज्ञं च दण्डदं ॥ ११ ॥
अनन्तानन्तनामानि सन्ति तेऽनन्तविक्रम ।
वेदोऽपि चकितो यत्र नुर्वाग्हृद्दूर का कथा ॥ १२ ॥
॥ इति श्री प.प. श्रीवासुदेवानन्दसरस्वतीविरचितं
दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥
