देव्युवाच
सर्वदा सर्वभुतेषु द्रष्टव्यः सर्वतो भुवि ।
सर्वलोकेषु यत् किंचिद् रहितं न मया विना ॥ १ ॥
तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः ।
स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्त्वतः ॥ २ ॥
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।
प्रयागे ललिता देवी कामाक्षी गन्धमादने ॥ ३ ॥
मानसे कुमुदा नाम विश्र्वकाया तथाम्बरे ॥ ४ ॥
गोमन्ते गोमती नाम मन्दरे कामचारिणी ।
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ॥ ५ ॥
कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते ।
एकाम्भके कीर्तिमती विश्र्वा विश्र्वेश्र्वरे विदुः ॥ ६ ॥
पुष्करे पुरुहूतेति केदारे मार्गदायिनी ।
नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥ ७ ॥
स्थाण्वीश्र्वरे भवानी तु बिल्वके बिल्वपत्रिका ।
श्रीशैले माधवी नाम भद्रा भद्रेश्र्वरे तथा ॥ ८ ॥
जया वराहशैले तु कमला कमलालये ।
रुद्रकोट्यां च रुद्राणी काली कालंजरे गिरौ ॥ ९ ॥
महालिङ्गे तु कपिला मर्कोटे मुकुटेश्र्वरी ।
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ॥ १० ॥
मायापुर्यां कुमारी तु संताने ललिता तथा ।
उत्पलाक्षी सहस्राक्षे कमलाक्षे महोत्पला ॥ ११ ॥
गङ्गायां मङ्गला नाम विमला पुरुषोत्तमे ।
विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ॥ १२ ॥
नारायणी सुपार्श्र्वे तु विकुटे भद्रसुन्दरी ।
विपुले विपुला नाम कल्याणी मलयाचले ॥ १३ ॥
कोटवी कोटितीर्थे तु सुगन्धा माधवे वने ।
गोदाश्रमे त्रिसंध्या तु गङ्गाद्वारे रतिप्रिया ॥ १४ ॥
शिवकुन्डे शिवानन्दा नन्दिनी देविकातटे ।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ १५ ॥
देवकी मथुरायां तु पाताले परमेश्र्वरी ।
चित्रकुटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥ १६ ॥
सह्याद्रावेकवीरा तु हरिश्र्चन्द्रे तु चन्द्रिका ।
रमणा रामतीर्थे तु यमुनायां मृगावती ॥ १७ ॥
करवीरे महालक्ष्मीरुमादेवी विनायके ।
अरोगा वैद्यनाथे तु महाकाले महेश्र्वरी ॥ १८ ॥
अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे ।
सोमेश्र्वरे वरारोहा प्रभासे पुष्करावती ॥ १९ ॥
छागलाण्डे प्रचण्डा तु चण्डिका मकरन्दके ।
सोमेश्र्वरे वरारोहा प्रभासे पुष्करावती ॥ २० ॥
देवमाता सरस्वत्यां पारावारतटे मता ।
महालये महाभागा पयोष्ण्यां पिङ्गलेश्र्वरी ॥ २१ ॥
सिंहिका कृतशौचे तु कार्तिकेये यशस्करी ।
उत्पलावर्तके लोला सुभद्रा शोणसंगमे ॥ २२ ॥
माता सिद्धपुरे लक्ष्मीरङ्गना भरताश्रमे ।
जालंधरे विश्र्वमुखी तारा किष्किन्धपर्वते ॥ २३ ॥
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ।
भीमा देवी हिमाद्रौ तु पुष्टिर्विश्र्वेश्र्वरे तथा ॥ २४ ॥
कपालमोचने शुद्धिर्माता कायावरोहणे ।
शंखोद्वारे ध्वनिर्नाम धृतिः पिण्डारके तथा ॥ २५ ॥
काला तु चन्द्रभागायामच्छोदे शिवकारिणी ।
वेणायाममृता नाम बदर्यामुर्वशी तथा ॥ २६ ॥
औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ।
मन्मथा हेमकुटे तु मुकुटे सत्यवादिनी ॥ २७ ॥
अश्र्वथे वन्दनीया तु निधिर्वैश्रवणालये ।
गायत्री वेदवदने पार्वती शिवसंनिधौ ॥ २८ ॥
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ।
सूर्यबिम्बे प्रभा नाम मातृणां वैष्णवी मता ॥ २९ ॥
अरुंधती सतीनां तु रामासु च तिलोत्तमा ।
चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ ३० ॥
एतदुद्देशतः प्रोक्तं नामष्टशतमुत्तमम् ।
अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ॥ ३१ ॥
स्मरेच्छृणुयाद् वापि सर्वपापैः प्रमुच्यते ।
एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मां नरः ॥ ३२ ॥
सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत् ।
यस्तु मत्परमं कालं करोत्येतेषु मानवः ॥ ३३ ॥
स भित्वा ब्रह्मसदनं पदमभ्येति शांकरम् ।
नाम्नामष्टशतं यस्तु श्रावयेच्छिवसन्निधौ ॥ ३४ ॥
तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः ।
गोदाने श्राद्धदाने वा अहन्यहनि वा बुधः ॥ ३५ ॥
देवार्चनविधौ विद्वान पठत् ब्रह्माधिगच्छति ।
एवं वदन्ती सा तत्र ददाहात्मानमात्मना ॥ ३६ ॥
स्वायम्भुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ।
पार्वती सामवद् देवी शिवदेहार्धधारिणी ॥ ३७ ॥
मेनागर्भसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
अरुन्धती जपनत्येतत् प्राप योगमनुत्तमम् ॥ ३८ ॥
पुरुरवाश्र्च राजर्षिलोके व्यजेयतामगात् ।
ययातिः पुत्रलाभं च धनलाभं च भार्गवः ॥ ३९ ॥
तथान्ये देवदैत्याश्र्च ब्राह्मणा क्षत्रियास्तथा ।
वैश्याः शूद्राश्र्च बहवः सिद्धिभीयुर्यथेप्सिताम् ॥ ४० ॥
यत्रैतल्लिखितं तिष्ठेत् पूज्यते देवसंनिधौ ।
न तत्र शोकोदौर्गत्यं कदाचिदपि जायते ॥ ४१ ॥
॥ इति श्रीमात्स्ये महापुराणे पितृवंशान्वये गौरीनामाष्टोत्तरशतकथनं
नाम त्रयोदशोऽध्यायः ॥
गौरीनामाष्टोत्तरशत स्तोत्र || Stotr ||Devotional ||
