कावेरी निम्नगा वारिलहरीपापहारिणी ।
तारिणी पापिनामेनां भजेहं पापहारिणीम् ॥ १ ॥
स्वसा कृष्णानद्यास्त्रिजगदमवद्यामितगुणा
स्वसाराद्यावद्यामखिलमलपद्यामतिघृणा ॥
नृणां गोप्त्र्याच्छाद्य दरमसृतपद्यां हितकरीं
व्यधात्सा कावेरी सरिदवतु नः पुण्यलहरी ॥ २ ॥
उदीचीस्था गंगा पृथुतरतरंगातिकपटा
भटान्याम्यानुच्चैर्दरकरगिरा या जयति हि ।
इयं कावेरी तु प्रसभमपि तानंतिकगता-
न्निवर्त्य स्वर्लोकं नयति निजलोकं श्रुतिमता ॥ ३ ॥
अतो जल्पं जल्पं सरिदमृतकल्पं तव यश-
स्तटे भ्रामं भ्रामं तव खलु निकामं शुचि यशः ।
मुदा मज्जं मज्जं तव पयसि जन्माद्यकहरं
सदा स्मारं स्मारं तव भवहमाहात्म्यमवरम् ॥ ४ ॥
अये कावेरि त्वतटसमटनादेवमनिशं
नयेत्कालं मेलं तव किल जलं पुण्यधुनि शम् ।
तटे श्वेतारण्यप्रभृतिवरकाशीसदृशषण्-
महाक्षेत्राण्यन्यान्यपि तव जयंत्याधिविलये ॥ ५ ॥
कावेरी सिन्धो ननु दीनबन्धो कारुण्यसिन्धो भवघोरसिन्धोः ।
मां तारय त्वं पतितोग्रतस्ते तत्राप्यपेक्षार्हति साध्विनस्ते ॥ ६ ॥
पतितोद्धरणाय साध्वि चेदवतारस्तव भूतले न चेत् ।
पतितं हि समुद्धरिष्यसि स्वजनुस्त्वं विफलं करिष्यसि ॥ ७ ॥
कृच्छ्रादिकव्रतमिहाचरणीयमग्रे
नेष्येथ सद्गतिमितीच्छसि चेत्वदग्रे ।
वच्मि प्रसह्य खलु सह्यसुते पुनासि ।
त्वं सह्य इत्यृषिवचो विमतं करोषि ॥ ८ ॥
दीक्षा गृहीताजगरी गरीयसी यद्रोधसि श्रीगुरुणारुणाभसा ।
कायाधवायापि मुदर्पितास्तुवत् कावेरिकां तां खलु वासुदेवः ॥ ९ ॥
॥ इति श्रीमत् परमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वती विरचिता कावेरीस्तुतिः संपूर्णा ॥
