श्रीशिव उवाच
शतमष्टोत्तरं नाम्नां कमलाया वरानने ।
प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ १ ॥
महामाया महालक्ष्मीर्महावाणी महेश्र्वरी ।
महादेवी महारात्रिर्महिषासुरमर्दिनी ॥ २ ॥
कालरात्रिः कुहूः पूर्णानन्दाद्या भद्रिकानिशा ।
जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ ३ ॥
शचीन्द्राणी शक्रनुता शंकरप्रियवल्लभा ।
महावराहजननी मदनोन्मथिनी मही ॥ ४ ॥
वैकुण्ठनाथरमणी विष्णुवक्षःस्थलस्थिता ।
विश्र्वेश्र्वरी विश्र्वमाता वरदाभयदा शिवा ॥ ५ ॥
शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी ।
गदिनी मुण्डमाला च कमला करुणालया ॥ ६ ॥
पद्माक्षधारिणी ह्यम्बा महाविष्णुप्रियंकरी ।
गोलोकनाथरमणी गोलोकेश्र्वरपूजिता ॥ ७ ॥
गया गङ्गा च यमुना गोमती गरुडासना ।
गण्डकी सरयू तापी रेवा चैव पयस्विनी ॥ ८ ॥
नर्मदा चैव कावेरी केदारस्थलवासिनी ।
किशोरी केशवनुता महेन्द्रपरिवन्दिता ॥ ९ ॥
ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता ।
कोटिब्रह्माण्डमध्यस्था कोटिब्रह्माण्डकारिणी ॥ १० ॥
श्रुतिरुपा श्रुतिकरी श्रुतिस्मृतिपरायणा ।
इन्दिरा सिन्धुतनया मातङ्गी लोकमातृका ॥ ११ ॥
त्रिलोकजननी तन्त्री तन्त्रमन्त्रस्वरुपिणी ।
तरुणी च तमोहन्त्री मङ्गलामङ्गलायना ॥ १२ ॥
मधुकैटभमथनी शुम्भासुरविनाशिनी ।
निशुम्भादिहरा माता हरिशङ्करपूजिता ॥ १३ ॥
सर्वदेवमयी सर्वा शरणागतपालिनी ।
शरण्या शम्भुवनिता गीतवाद्यपरायणा ॥ १४ ॥
सृष्टिरुपा सृष्टिकरी सृष्टिसंहारकारिणी ।
इति ते कथितं देवि रमानामशताष्टकम् ॥ १५ ॥
त्रिसन्ध्यं प्रयतो भूत्वा पठेदेतत्समाहितः ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयः ॥ १६ ॥
इमं स्तवं यः पठतीह मर्त्यो वैकुण्ठपत्न्याः परमादरेण ।
धनादिपाद्यैः परिवन्दितः स्यात् प्रयास्यति श्रीपदमन्तकाले ॥ १७ ॥
॥ इति कमलाया अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
